Original

शक्र उवाच ।कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने ।दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥ २७ ॥

Segmented

शक्र उवाच कथम् वृत्तेषु दैत्येषु त्वम् अवात्सीः वरानने दृष्ट्वा च किम् इह अगाः त्वम् हित्वा दैतेय-दानवान्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
वृत्तेषु वृत् pos=va,g=m,c=7,n=p,f=part
दैत्येषु दैत्य pos=n,g=m,c=7,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अवात्सीः वस् pos=v,p=2,n=s,l=lun
वरानने वरानना pos=n,g=f,c=8,n=s
दृष्ट्वा दृश् pos=vi
pos=i
किम् pos=n,g=n,c=2,n=s
इह इह pos=i
अगाः गा pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
हित्वा हा pos=vi
दैतेय दैतेय pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p