Original

कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः ।एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥ २ ॥

Segmented

कर्ता स्वित् तस्य पुरुष उत अहो न इति संशयः एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुम् पितामह

Analysis

Word Lemma Parse
कर्ता कर्तृ pos=a,g=m,c=1,n=s
स्वित् स्विद् pos=i
तस्य तद् pos=n,g=n,c=6,n=s
पुरुष पुरुष pos=n,g=m,c=1,n=s
उत उत pos=i
अहो अहो pos=i
pos=i
इति इति pos=i
संशयः संशय pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रोतुम् श्रु pos=vi
पितामह पितामह pos=n,g=m,c=8,n=s