Original

आश्रमेषु च सर्वेषु दम एव विशिष्यते ।यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते ॥ ८ ॥

Segmented

आश्रमेषु च सर्वेषु दम एव विशिष्यते यत् च तेषु फलम् धर्मे भूयो दान्ते तद् उच्यते

Analysis

Word Lemma Parse
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
दम दम pos=n,g=m,c=1,n=s
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
फलम् फल pos=n,g=n,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
भूयो भूयस् pos=i
दान्ते दम् pos=va,g=m,c=7,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat