Original

क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा ॥ ७ ॥

Segmented

क्रव्याद्भ्य इव भूतानाम् अदान्तेभ्यः सदा भयम् तेषाम् विप्रतिषेध-अर्थम् राजा सृष्टः स्वयंभुवा

Analysis

Word Lemma Parse
क्रव्याद्भ्य क्रव्याद् pos=n,g=m,c=5,n=p
इव इव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अदान्तेभ्यः अदान्त pos=a,g=m,c=5,n=p
सदा सदा pos=i
भयम् भय pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विप्रतिषेध विप्रतिषेध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s