Original

नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम् ॥ ३ ॥

Segmented

न अदान्तस्य क्रिया-सिद्धिः यथावद् उपलभ्यते क्रिया तपः च वेदाः च दमे सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
pos=i
अदान्तस्य अदान्त pos=a,g=m,c=6,n=s
क्रिया क्रिया pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
यथावद् यथावत् pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
क्रिया क्रिया pos=n,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
दमे दम pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part