Original

कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः ।विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः ।कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ॥ १८ ॥

Segmented

काम-क्रोधौ वशे कृत्वा ब्रह्मचारी जित-इन्द्रियः विक्रम्य घोरे तपसि ब्राह्मणः संशित-व्रतः काल-आकाङ्क्षी चरेल् लोकान् निरपायः इव आत्मवान्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
विक्रम्य विक्रम् pos=vi
घोरे घोर pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
चरेल् चर् pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
निरपायः निरपाय pos=a,g=m,c=1,n=s
इव इव pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s