Original

कर्मभिः श्रुतसंपन्नः सद्भिराचरितैः शुभैः ।सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम् ॥ १६ ॥

Segmented

कर्मभिः श्रुत-सम्पन्नः सद्भिः आचरितैः शुभैः सदा एव दम-संयुक्तः तस्य भुङ्क्ते महत् फलम्

Analysis

Word Lemma Parse
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
श्रुत श्रुत pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
आचरितैः आचर् pos=va,g=n,c=3,n=p,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p
सदा सदा pos=i
एव एव pos=i
दम दम pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s