Original

अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः ।नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् ॥ १४ ॥

Segmented

अभयम् सर्व-भूतेभ्यः सर्वेषाम् अभयम् यतः नमस्यः सर्व-भूतानाम् दान्तो भवति ज्ञानवान्

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अभयम् अभय pos=n,g=n,c=1,n=s
यतः यतस् pos=i
नमस्यः नमस्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s