Original

अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः ।सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान्बुधः ।प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति ॥ १२ ॥

Segmented

अवैर-कृत् सु उपचारः समो निन्दा-प्रशंसयोः सु वृत्तः शील-सम्पन्नः प्रसन्न-आत्मा आत्मवान् बुधः प्राप्य लोके च सत्कारम् स्वर्गम् वै प्रेत्य गच्छति

Analysis

Word Lemma Parse
अवैर अवैर pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सु सु pos=i
उपचारः उपचार pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
निन्दा निन्दा pos=n,comp=y
प्रशंसयोः प्रशंसा pos=n,g=f,c=7,n=d
सु सु pos=i
वृत्तः वृत्त pos=n,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
बुधः बुध pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
pos=i
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
वै वै pos=i
प्रेत्य प्रे pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat