Original

जनवादमृषावादस्तुतिनिन्दाविवर्जनम् ।साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु ॥ ११ ॥

Segmented

जनवाद-मृषावाद-स्तुति-निन्दा-विवर्जनम् साधु-कामः च अस्पृहयत् आयाति प्रत्ययम् नृषु

Analysis

Word Lemma Parse
जनवाद जनवाद pos=n,comp=y
मृषावाद मृषावाद pos=n,comp=y
स्तुति स्तुति pos=n,comp=y
निन्दा निन्दा pos=n,comp=y
विवर्जनम् विवर्जन pos=n,g=n,c=1,n=s
साधु साधु pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
अस्पृहयत् अस्पृहयत् pos=a,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
नृषु नृ pos=n,g=m,c=7,n=p