Original

अक्रोध आर्जवं नित्यं नातिवादो न मानिता ।गुरुपूजानसूया च दया भूतेष्वपैशुनम् ॥ १० ॥

Segmented

अक्रोध आर्जवम् नित्यम् न अतिवादः न मानिन्-ता गुरु-पूजा अनसूया च दया भूतेषु अपैशुनम्

Analysis

Word Lemma Parse
अक्रोध अक्रोध pos=n,g=m,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
अतिवादः अतिवाद pos=n,g=m,c=1,n=s
pos=i
मानिन् मानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
अनसूया अनसूया pos=n,g=f,c=1,n=s
pos=i
दया दया pos=n,g=f,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
अपैशुनम् अपैशुन pos=n,g=n,c=1,n=s