Original

युधिष्ठिर उवाच ।किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते ।किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् कुर्वन् सुखम् आप्नोति किम् कुर्वन् दुःखम् आप्नुते किम् कृ-निर्भयः लोके सिद्धः चरति भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
कृ कृ pos=va,comp=y,f=part
निर्भयः निर्भय pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s