Original

जिह्वया रसनं यच्च तदेव परिवर्जितम् ।बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम् ॥ ९ ॥

Segmented

जिह्वया रसनम् यत् च तद् एव परिवर्जितम् बुद्ध्या च व्यवसायेन ब्रह्मचर्यम् अकल्मषम्

Analysis

Word Lemma Parse
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
रसनम् रसन pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
परिवर्जितम् परिवर्जय् pos=va,g=n,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
व्यवसायेन व्यवसाय pos=n,g=m,c=3,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
अकल्मषम् अकल्मष pos=a,g=n,c=1,n=s