Original

लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् ।श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ॥ ८ ॥

Segmented

लिङ्ग-संयोग-हीनम् यत् शरीर-स्पर्श-वर्जितम् श्रोत्रेण श्रवणम् च एव चक्षुषा च एव दर्शनम्

Analysis

Word Lemma Parse
लिङ्ग लिङ्ग pos=n,comp=y
संयोग संयोग pos=n,comp=y
हीनम् हा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
शरीर शरीर pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
श्रोत्रेण श्रोत्र pos=n,g=n,c=3,n=s
श्रवणम् श्रवण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s