Original

वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः ।सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान् ॥ ६ ॥

Segmented

वाच्-देह-मनसाम् शौचम् क्षमा सत्यम् धृतिः स्मृतिः सर्व-धर्मेषु धर्म-ज्ञाः ज्ञापयन्ति गुणान् इमान्

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
देह देह pos=n,comp=y
मनसाम् मनस् pos=n,g=n,c=6,n=p
शौचम् शौच pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
ज्ञापयन्ति ज्ञापय् pos=v,p=3,n=p,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p