Original

तांस्तानुपासते धर्मान्धर्मकामा यथागमम् ।न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ॥ ५ ॥

Segmented

तान् तान् उपासते धर्मान् धर्म-कामाः यथागमम् न तु एषाम् अर्थ-सामान्यम् अन्तरेण गुणान् इमान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उपासते उपास् pos=v,p=3,n=s,l=lat
धर्मान् धर्म pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
यथागमम् यथागम pos=a,g=n,c=2,n=s
pos=i
तु तु pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
सामान्यम् सामान्य pos=n,g=n,c=1,n=s
अन्तरेण अन्तरेण pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p