Original

नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि ।ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ॥ ४ ॥

Segmented

नेत्र-हीनः यथा हि एकः कृच्छ्राणि लभते ऽध्वनि ज्ञान-हीनः तथा लोके तस्मात् ज्ञान-विदः ऽधिकाः

Analysis

Word Lemma Parse
नेत्र नेत्र pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
कृच्छ्राणि कृच्छ्र pos=n,g=n,c=2,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
ऽध्वनि अध्वन् pos=n,g=m,c=7,n=s
ज्ञान ज्ञान pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
लोके लोक pos=n,g=m,c=7,n=s
तस्मात् तस्मात् pos=i
ज्ञान ज्ञान pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
ऽधिकाः अधिक pos=a,g=m,c=1,n=p