Original

सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः ।ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः ॥ ३ ॥

Segmented

सर्व-भूत-विशिष्टाः ते सर्वज्ञाः सर्व-दर्शिनः ब्राह्मणा वेद-तत्त्व-ज्ञाः तत्त्व-अर्थ-गति-निश्चयाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सर्वज्ञाः सर्वज्ञ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
गति गति pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p