Original

तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् ।रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ॥ २७ ॥

Segmented

तस्मात् तद्-अविघाताय कर्म कुर्याद् अकल्मषम् रजः तमः च हित्वा इह न तिर्यक्-गतिम् आप्नुयात्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तद् तद् pos=n,comp=y
अविघाताय अविघात pos=n,g=m,c=4,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अकल्मषम् अकल्मष pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
हित्वा हा pos=vi
इह इह pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin