Original

ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम् ।विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम् ॥ २४ ॥

Segmented

ये वै शुक्र-गतिम् विद्युः भूत-संकर-कारकाम् विरागा दग्ध-दोषाः ते न आप्नुयुः देह-संभवम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
शुक्र शुक्र pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
भूत भूत pos=n,comp=y
संकर संकर pos=n,comp=y
कारकाम् कारक pos=a,g=f,c=2,n=s
विरागा विराग pos=n,g=m,c=1,n=p
दग्ध दह् pos=va,comp=y,f=part
दोषाः दोष pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin
देह देह pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s