Original

महर्षिर्भगवानत्रिर्वेद तच्छुक्रसंभवम् ।त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ॥ २३ ॥

Segmented

महा-ऋषिः भगवान् अत्रिः वेद तत् शुक्र-संभवम् त्रि-बीजम् इन्द्र-दैवत्यम् तस्माद् इन्द्रियम् उच्यते

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
शुक्र शुक्र pos=n,comp=y
संभवम् सम्भव pos=n,g=n,c=2,n=s
त्रि त्रि pos=n,comp=y
बीजम् बीज pos=n,g=n,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
दैवत्यम् दैवत्य pos=a,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat