Original

पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः ।शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः ॥ २१ ॥

Segmented

पयसि अन्तर्हितम् सर्पिः यद्वत् निर्मथ्यते खजैः शुक्रम् निर्मथ्यते तद्वद् देह-संकल्प-जैः खजैः

Analysis

Word Lemma Parse
पयसि पयस् pos=n,g=n,c=7,n=s
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
सर्पिः सर्पिस् pos=n,g=n,c=1,n=s
यद्वत् यद्वत् pos=i
निर्मथ्यते निर्मथ् pos=v,p=3,n=s,l=lat
खजैः खज pos=n,g=m,c=3,n=p
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
निर्मथ्यते निर्मथ् pos=v,p=3,n=s,l=lat
तद्वद् तद्वत् pos=i
देह देह pos=n,comp=y
संकल्प संकल्प pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
खजैः खज pos=n,g=m,c=3,n=p