Original

सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः ।नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ॥ २० ॥

Segmented

सर्व-गात्र-प्रतायिन् तस्या हि अनुगम् सिराः नेत्रयोः प्रतिपद्यन्ते वहन्तीः तैजसम् गुणम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
गात्र गात्र pos=n,comp=y
प्रतायिन् प्रतायिन् pos=a,g=f,c=1,n=p
तस्या तद् pos=n,g=f,c=6,n=s
हि हि pos=i
अनुगम् अनुगम् pos=va,g=f,c=1,n=p,f=part
सिराः सिरा pos=n,g=f,c=1,n=p
नेत्रयोः नेत्र pos=n,g=n,c=7,n=d
प्रतिपद्यन्ते प्रतिपद् pos=v,p=3,n=p,l=lat
वहन्तीः वह् pos=va,g=f,c=1,n=p,f=part
तैजसम् तैजस pos=a,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s