Original

मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा ।शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥ १९ ॥

Segmented

मध्ये च हृदयस्य एका सिरा तु अत्र मनोवहा शुक्रम् संकल्प-जम् नॄणाम् सर्व-गात्रैः विमुञ्चति

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
हृदयस्य हृदय pos=n,g=n,c=6,n=s
एका एक pos=n,g=f,c=1,n=s
सिरा सिरा pos=n,g=f,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
मनोवहा मनोवहा pos=n,g=f,c=1,n=s
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
संकल्प संकल्प pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
नॄणाम् नृ pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
गात्रैः गात्र pos=n,g=n,c=3,n=p
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat