Original

एवमेताः सिरानद्यो रसोदा देहसागरम् ।तर्पयन्ति यथाकालमापगा इव सागरम् ॥ १८ ॥

Segmented

एवम् एताः सिरा-नद्यः रस-उद देह-सागरम् तर्पयन्ति यथाकालम् आपगा इव सागरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एताः एतद् pos=n,g=f,c=1,n=p
सिरा सिरा pos=n,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
रस रस pos=n,comp=y
उद उद pos=n,g=f,c=1,n=p
देह देह pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
यथाकालम् यथाकालम् pos=i
आपगा आपगा pos=n,g=f,c=1,n=p
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s