Original

दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः ।याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः ॥ १७ ॥

Segmented

दश विद्याद् धमन्यो ऽत्र पञ्च-इन्द्रिय-गुण-आवहाः याभिः सूक्ष्माः प्रतायन्ते धमन्यो ऽन्याः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=f,c=2,n=p
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
धमन्यो धमनि pos=n,g=f,c=2,n=p
ऽत्र अत्र pos=i
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
गुण गुण pos=n,comp=y
आवहाः आवह pos=a,g=f,c=2,n=p
याभिः यद् pos=n,g=f,c=3,n=p
सूक्ष्माः सूक्ष्म pos=a,g=f,c=1,n=p
प्रतायन्ते धमनि pos=n,g=f,c=1,n=p
धमन्यो अन्य pos=n,g=f,c=1,n=p
ऽन्याः सहस्रशस् pos=i