Original

वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च ।मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम् ॥ १६ ॥

Segmented

वात-पित्त-कफान् रक्तम् त्वच्-मांसम् स्नायुम् अस्थि च मज्जाम् च एव सिरा-जालैः तर्पयन्ति रसा नृणाम्

Analysis

Word Lemma Parse
वात वात pos=n,comp=y
पित्त पित्त pos=n,comp=y
कफान् कफ pos=n,g=m,c=2,n=p
रक्तम् रक्त pos=n,g=n,c=2,n=s
त्वच् त्वच् pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
स्नायुम् स्नायु pos=n,g=f,c=2,n=s
अस्थि अस्थि pos=n,g=n,c=2,n=s
pos=i
मज्जाम् मज्जा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सिरा सिरा pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
रसा रस pos=n,g=m,c=1,n=p
नृणाम् नृ pos=n,g=,c=6,n=p