Original

कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् ।तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ॥ १५ ॥

Segmented

कुणप-अमेध्य-संयुक्तम् यद्वद् अच्छिद्र-बन्धनम् तद्वद् देह-गतम् विद्याद् आत्मानम् देह-बन्धनम्

Analysis

Word Lemma Parse
कुणप कुणप pos=a,comp=y
अमेध्य अमेध्य pos=a,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
यद्वद् यद्वत् pos=i
अच्छिद्र अच्छिद्र pos=a,comp=y
बन्धनम् बन्धन pos=n,g=n,c=1,n=s
तद्वद् तद्वत् pos=i
देह देह pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
देह देह pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=2,n=s