Original

पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् ।ज्ञानयुक्तेन मनसा संततेन विचक्षणः ॥ १४ ॥

Segmented

पाप्मानम् निर्दहेद् एवम् अन्तर्भूतम् रजः-मयम् ज्ञान-युक्तेन मनसा संततेन विचक्षणः

Analysis

Word Lemma Parse
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
अन्तर्भूतम् अन्तर्भू pos=va,g=m,c=2,n=s,f=part
रजः रजस् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
संततेन संतन् pos=va,g=n,c=3,n=s,f=part
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s