Original

रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः ।मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् ॥ १३ ॥

Segmented

राग-उत्पत्तौ चरेत् कृच्छ्रम् अह्नः त्रिस् प्रविशेद् अपः मग्नः स्वप्ने च मनसा त्रिः जपेद् अघमर्षणम्

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
उत्पत्तौ उत्पत्ति pos=n,g=f,c=7,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अह्नः अहर् pos=n,g=n,c=6,n=s
त्रिस् त्रिस् pos=i
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
अपः अप् pos=n,g=n,c=2,n=p
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
त्रिः त्रिस् pos=i
जपेद् जप् pos=v,p=3,n=s,l=vidhilin
अघमर्षणम् अघमर्षण pos=n,g=n,c=2,n=s