Original

योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः ।कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः ॥ १२ ॥

Segmented

योषिताम् न कथाः श्राव्या न निरीक्ष्या निरम्बराः कदाचिद् दर्शनाद् आसाम् दुर्बलान् आविशेद् रजः

Analysis

Word Lemma Parse
योषिताम् योषित् pos=n,g=f,c=6,n=p
pos=i
कथाः कथा pos=n,g=f,c=1,n=p
श्राव्या श्रावय् pos=va,g=f,c=1,n=p,f=krtya
pos=i
निरीक्ष्या निरीक्ष् pos=va,g=f,c=1,n=p,f=krtya
निरम्बराः निरम्बर pos=a,g=f,c=1,n=p
कदाचिद् कदाचिद् pos=i
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p
आविशेद् आविश् pos=v,p=3,n=s,l=vidhilin
रजः रजस् pos=n,g=n,c=1,n=s