Original

सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु ।संप्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ॥ ११ ॥

Segmented

सु दुष्करम् ब्रह्मचर्यम् उपायम् तत्र मे शृणु सम्प्रवृत्तम् उदीर्णम् च निगृह्णीयाद् द्विजो मनः

Analysis

Word Lemma Parse
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सम्प्रवृत्तम् सम्प्रवृत् pos=va,g=n,c=2,n=s,f=part
उदीर्णम् उदीर् pos=va,g=n,c=2,n=s,f=part
pos=i
निगृह्णीयाद् निग्रह् pos=v,p=3,n=s,l=vidhilin
द्विजो द्विज pos=n,g=m,c=1,n=s
मनः मनस् pos=n,g=n,c=2,n=s