Original

सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् ।द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ॥ १० ॥

Segmented

सम्यक् वृत्तिः ब्रह्म-लोकम् प्राप्नुयात् मध्यमः सुरान् द्विजाग्र्यो जायते विद्वान् कन्यसीम् वृत्तिम् आस्थितः

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
मध्यमः मध्यम pos=a,g=m,c=1,n=s
सुरान् सुर pos=n,g=m,c=2,n=p
द्विजाग्र्यो द्विजाग्र्य pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कन्यसीम् कन्यस pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part