Original

गुरुरुवाच ।अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा ।तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम् ॥ १ ॥

Segmented

गुरुः उवाच अत्र उपायम् प्रवक्ष्यामि यथावत् शास्त्र-चक्षुषा तद् विज्ञानात् चरन् प्राज्ञः प्राप्नुयात् परमाम् गतिम्

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यथावत् यथावत् pos=i
शास्त्र शास्त्र pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
विज्ञानात् विज्ञान pos=n,g=n,c=5,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s