Original

यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः ।निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा ॥ २ ॥

Segmented

यथा अश्वत्थ-कणीकायाम् अन्तर्भूतो महा-द्रुमः निष्पन्नो दृश्यते व्यक्तम् अव्यक्तात् सम्भवः तथा

Analysis

Word Lemma Parse
यथा यथा pos=i
अश्वत्थ अश्वत्थ pos=n,comp=y
कणीकायाम् कणीका pos=n,g=f,c=7,n=s
अन्तर्भूतो अन्तर्भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
निष्पन्नो निष्पद् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
सम्भवः सम्भव pos=n,g=m,c=1,n=s
तथा तथा pos=i