Original

यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः ।अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥ ७ ॥

Segmented

यानि च आहुः मनुष्य-इन्द्र ये पुराण-विदः जनाः अशेषेण हि गोविन्दे कीर्तयिष्यामि तानि अहम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=2,n=p
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
पुराण पुराण pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अशेषेण अशेषेण pos=i
हि हि pos=i
गोविन्दे गोविन्द pos=n,g=m,c=7,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
तानि तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s