Original

किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः ।माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ॥ ६ ॥

Segmented

किम् तु यानि विदुः लोके ब्राह्मणाः शार्ङ्गधन्वनः माहात्म्यानि महा-बाहो शृणु तानि युधिष्ठिर

Analysis

Word Lemma Parse
किम् किम् pos=i
तु तु pos=i
यानि यद् pos=n,g=n,c=2,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
लोके लोक pos=n,g=m,c=7,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
शार्ङ्गधन्वनः शार्ङ्गधन्वन् pos=n,g=m,c=6,n=s
माहात्म्यानि माहात्म्य pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तानि तद् pos=n,g=n,c=2,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s