Original

केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः ।पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥ ५ ॥

Segmented

केशवो भरत-श्रेष्ठ भगवान् ईश्वरः प्रभुः पुरुषः सर्वम् इति एव श्रूयते बहुधा विभुः

Analysis

Word Lemma Parse
केशवो केशव pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
बहुधा बहुधा pos=i
विभुः विभु pos=a,g=m,c=1,n=s