Original

एवमेष महाबाहुः केशवः सत्यविक्रमः ।अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥ ४६ ॥

Segmented

एवम् एष महा-बाहुः केशवः सत्य-विक्रमः अचिन्त्यः पुण्डरीकाक्षो न एष केवल-मानुषः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अचिन्त्यः अचिन्त्य pos=a,g=m,c=1,n=s
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
केवल केवल pos=a,comp=y
मानुषः मानुष pos=a,g=m,c=1,n=s