Original

नारदोऽप्यथ कृष्णस्य परं मेने नराधिप ।शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥ ४५ ॥

Segmented

नारदो अपि अथ कृष्णस्य परम् मेने नराधिप शाश्वत-त्वम् महा-बाहो यथावद् भरत-ऋषभ

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
नराधिप नराधिप pos=n,g=m,c=8,n=s
शाश्वत शाश्वत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s