Original

नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् ।त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ ॥ ४२ ॥

Segmented

न एते कृत-युगे तात चरन्ति पृथिवीम् इमाम् त्रेता-प्रभृति वर्तन्ते ते जना भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
एते एतद् pos=n,g=m,c=1,n=p
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
त्रेता त्रेता pos=n,comp=y
प्रभृति प्रभृति pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
जना जन pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s