Original

असितो देवलस्तात वाल्मीकिश्च महातपाः ।मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ॥ ४ ॥

Segmented

असितो देवलः तात वाल्मीकिः च महा-तपाः मार्कण्डेयः च गोविन्दे कथयति अद्भुतम् महत्

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s
pos=i
गोविन्दे गोविन्द pos=n,g=m,c=7,n=s
कथयति कथय् pos=v,p=3,n=s,l=lat
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s