Original

दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः ।उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह ॥ ३९ ॥

Segmented

दक्षिणापथ-जन्मानः सर्वे तलवर-आन्ध्रकाः उत्साः पुलिन्दाः शबराः चूचुपाः मण्डपैः सह

Analysis

Word Lemma Parse
दक्षिणापथ दक्षिणापथ pos=n,comp=y
जन्मानः जन्मन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तलवर तलवर pos=n,comp=y
आन्ध्रकाः आन्ध्रक pos=n,g=m,c=1,n=p
उत्साः उत्स pos=n,g=m,c=1,n=p
पुलिन्दाः पुलिन्द pos=n,g=m,c=1,n=p
शबराः शबर pos=n,g=m,c=1,n=p
चूचुपाः चूचुप pos=n,g=m,c=1,n=p
मण्डपैः मण्डप pos=n,g=m,c=3,n=p
सह सह pos=i