Original

द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप ।तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः ॥ ३७ ॥

Segmented

द्वापरे मैथुनो धर्मः प्रजानाम् अभवत् नृप तथा कलि-युगे राजन् द्वंद्वम् आपेदिरे जनाः

Analysis

Word Lemma Parse
द्वापरे द्वापर pos=n,g=m,c=7,n=s
मैथुनो मैथुन pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
तथा तथा pos=i
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वंद्वम् द्वंद्व pos=n,g=n,c=2,n=s
आपेदिरे आपद् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p