Original

तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा ।न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥ ३६ ॥

Segmented

तत्र त्रेता-युगे काले संकल्पात् जायते प्रजा न हि अभूत् मैथुनः धर्मः तेषाम् अपि जनाधिप

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
संकल्पात् संकल्प pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
मैथुनः मैथुन pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s