Original

न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।संकल्पादेव चैतेषामपत्यमुदपद्यत ॥ ३५ ॥

Segmented

न च एषाम् मैथुनो धर्मो बभूव भरत-ऋषभ संकल्पाद् एव च एतेषाम् अपत्यम् उदपद्यत

Analysis

Word Lemma Parse
pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
मैथुनो मैथुन pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
संकल्पाद् संकल्प pos=n,g=m,c=5,n=s
एव एव pos=i
pos=i
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan