Original

यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् ।तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥ ३४ ॥

Segmented

यावद् यावद् अभूत् श्रद्धा देहम् धारयितुम् नृणाम् तावत् तावद् अजीवन् ते न आसीत् यम-कृतम् भयम्

Analysis

Word Lemma Parse
यावद् यावत् pos=i
यावद् यावत् pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
देहम् देह pos=n,g=m,c=2,n=s
धारयितुम् धारय् pos=vi
नृणाम् नृ pos=n,g=,c=6,n=p
तावत् तावत् pos=i
तावद् तावत् pos=i
अजीवन् जीव् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s