Original

स एवं चतुरो वर्णान्समुत्पाद्य महायशाः ।अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः ॥ ३३ ॥

Segmented

स एवम् चतुरो वर्णान् समुत्पाद्य महा-यशाः अध्यक्षम् सर्व-भूतानाम् धातारम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
समुत्पाद्य समुत्पादय् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अध्यक्षम् अध्यक्ष pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
धातारम् धातृ pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s