Original

बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ।पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥ ३२ ॥

Segmented

बाहुभ्याम् क्षत्रिय-शतम् वैश्यानाम् ऊरुतः शतम् पद्भ्याम् शूद्र-शतम् च एव केशवो भरत-ऋषभ

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=5,n=d
क्षत्रिय क्षत्रिय pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
वैश्यानाम् वैश्य pos=n,g=m,c=6,n=p
ऊरुतः ऊरु pos=n,g=m,c=5,n=s
शतम् शत pos=n,g=n,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=5,n=d
शूद्र शूद्र pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
केशवो केशव pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s