Original

ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर ।ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः ॥ ३१ ॥

Segmented

ततः कृष्णो महा-बाहुः पुनः एव युधिष्ठिर ब्राह्मणानाम् शतम् श्रेष्ठम् मुखाद् असृजत प्रभुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
मुखाद् मुख pos=n,g=n,c=5,n=s
असृजत सृज् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s